लाघ् + णिच् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलीलघत् / अलीलघद्
अलीलघताम्
अलीलघन्
मध्यम
अलीलघः
अलीलघतम्
अलीलघत
उत्तम
अलीलघम्
अलीलघाव
अलीलघाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलीलघत
अलीलघेताम्
अलीलघन्त
मध्यम
अलीलघथाः
अलीलघेथाम्
अलीलघध्वम्
उत्तम
अलीलघे
अलीलघावहि
अलीलघामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलाघि
अलाघिषाताम् / अलाघयिषाताम्
अलाघिषत / अलाघयिषत
मध्यम
अलाघिष्ठाः / अलाघयिष्ठाः
अलाघिषाथाम् / अलाघयिषाथाम्
अलाघिढ्वम् / अलाघयिढ्वम् / अलाघयिध्वम्
उत्तम
अलाघिषि / अलाघयिषि
अलाघिष्वहि / अलाघयिष्वहि
अलाघिष्महि / अलाघयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः