लज धातुरूपाणि - लज प्रकाशने - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयेत् / लजयेद्
लजयेताम्
लजयेयुः
मध्यम
लजयेः
लजयेतम्
लजयेत
उत्तम
लजयेयम्
लजयेव
लजयेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयेत
लजयेयाताम्
लजयेरन्
मध्यम
लजयेथाः
लजयेयाथाम्
लजयेध्वम्
उत्तम
लजयेय
लजयेवहि
लजयेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लज्येत
लज्येयाताम्
लज्येरन्
मध्यम
लज्येथाः
लज्येयाथाम्
लज्येध्वम्
उत्तम
लज्येय
लज्येवहि
लज्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः