लज धातुरूपाणि - लज प्रकाशने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयतात् / लजयताद् / लजयतु
लजयताम्
लजयन्तु
मध्यम
लजयतात् / लजयताद् / लजय
लजयतम्
लजयत
उत्तम
लजयानि
लजयाव
लजयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयताम्
लजयेताम्
लजयन्ताम्
मध्यम
लजयस्व
लजयेथाम्
लजयध्वम्
उत्तम
लजयै
लजयावहै
लजयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लज्यताम्
लज्येताम्
लज्यन्ताम्
मध्यम
लज्यस्व
लज्येथाम्
लज्यध्वम्
उत्तम
लज्यै
लज्यावहै
लज्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः