लज धातुरूपाणि - लज प्रकाशने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलजयिष्यत् / अलजयिष्यद्
अलजयिष्यताम्
अलजयिष्यन्
मध्यम
अलजयिष्यः
अलजयिष्यतम्
अलजयिष्यत
उत्तम
अलजयिष्यम्
अलजयिष्याव
अलजयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलजयिष्यत
अलजयिष्येताम्
अलजयिष्यन्त
मध्यम
अलजयिष्यथाः
अलजयिष्येथाम्
अलजयिष्यध्वम्
उत्तम
अलजयिष्ये
अलजयिष्यावहि
अलजयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलजिष्यत / अलजयिष्यत
अलजिष्येताम् / अलजयिष्येताम्
अलजिष्यन्त / अलजयिष्यन्त
मध्यम
अलजिष्यथाः / अलजयिष्यथाः
अलजिष्येथाम् / अलजयिष्येथाम्
अलजिष्यध्वम् / अलजयिष्यध्वम्
उत्तम
अलजिष्ये / अलजयिष्ये
अलजिष्यावहि / अलजयिष्यावहि
अलजिष्यामहि / अलजयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः