लज धातुरूपाणि - लज प्रकाशने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अललजत् / अललजद्
अललजताम्
अललजन्
मध्यम
अललजः
अललजतम्
अललजत
उत्तम
अललजम्
अललजाव
अललजाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अललजत
अललजेताम्
अललजन्त
मध्यम
अललजथाः
अललजेथाम्
अललजध्वम्
उत्तम
अललजे
अललजावहि
अललजामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलजि
अलजिषाताम् / अलजयिषाताम्
अलजिषत / अलजयिषत
मध्यम
अलजिष्ठाः / अलजयिष्ठाः
अलजिषाथाम् / अलजयिषाथाम्
अलजिढ्वम् / अलजयिढ्वम् / अलजयिध्वम्
उत्तम
अलजिषि / अलजयिषि
अलजिष्वहि / अलजयिष्वहि
अलजिष्महि / अलजयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः