लज धातुरूपाणि - लज प्रकाशने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रतुः / लजयांचक्रतुः / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रुः / लजयांचक्रुः / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकर्थ / लजयांचकर्थ / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्रथुः / लजयांचक्रथुः / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्र / लजयांचक्र / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चकर / लजयांचकर / लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृव / लजयांचकृव / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृम / लजयांचकृम / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवाते / लजयांबभूवाते / लजयामासाते
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूविरे / लजयांबभूविरे / लजयामासिरे
मध्यम
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविषे / लजयांबभूविषे / लजयामासिषे
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवाथे / लजयांबभूवाथे / लजयामासाथे
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूविध्वे / लजयांबभूविध्वे / लजयाम्बभूविढ्वे / लजयांबभूविढ्वे / लजयामासिध्वे
उत्तम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविवहे / लजयांबभूविवहे / लजयामासिवहे
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविमहे / लजयांबभूविमहे / लजयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः