लज धातुरूपाणि - लज प्रकाशने - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयति
लजयतः
लजयन्ति
मध्यम
लजयसि
लजयथः
लजयथ
उत्तम
लजयामि
लजयावः
लजयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयते
लजयेते
लजयन्ते
मध्यम
लजयसे
लजयेथे
लजयध्वे
उत्तम
लजये
लजयावहे
लजयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लज्यते
लज्येते
लज्यन्ते
मध्यम
लज्यसे
लज्येथे
लज्यध्वे
उत्तम
लज्ये
लज्यावहे
लज्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः