लज धातुरूपाणि - लज प्रकाशने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलजयत् / अलजयद्
अलजयताम्
अलजयन्
मध्यम
अलजयः
अलजयतम्
अलजयत
उत्तम
अलजयम्
अलजयाव
अलजयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलजयत
अलजयेताम्
अलजयन्त
मध्यम
अलजयथाः
अलजयेथाम्
अलजयध्वम्
उत्तम
अलजये
अलजयावहि
अलजयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलज्यत
अलज्येताम्
अलज्यन्त
मध्यम
अलज्यथाः
अलज्येथाम्
अलज्यध्वम्
उत्तम
अलज्ये
अलज्यावहि
अलज्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः