लग् धातुरूपाणि - लगेँ सङ्गे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लगतात् / लगताद् / लगतु
लगताम्
लगन्तु
मध्यम
लगतात् / लगताद् / लग
लगतम्
लगत
उत्तम
लगानि
लगाव
लगाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लग्यताम्
लग्येताम्
लग्यन्ताम्
मध्यम
लग्यस्व
लग्येथाम्
लग्यध्वम्
उत्तम
लग्यै
लग्यावहै
लग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः