रूप धातुरूपाणि - लोट् लकारः

रूप रूपक्रियायाम् - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रूपयतात् / रूपयताद् / रूपयतु
रूपयताम्
रूपयन्तु
मध्यम
रूपयतात् / रूपयताद् / रूपय
रूपयतम्
रूपयत
उत्तम
रूपयाणि
रूपयाव
रूपयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रूपयताम्
रूपयेताम्
रूपयन्ताम्
मध्यम
रूपयस्व
रूपयेथाम्
रूपयध्वम्
उत्तम
रूपयै
रूपयावहै
रूपयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रूप्यताम्
रूप्येताम्
रूप्यन्ताम्
मध्यम
रूप्यस्व
रूप्येथाम्
रूप्यध्वम्
उत्तम
रूप्यै
रूप्यावहै
रूप्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः