रूप धातुरूपाणि - लिट् लकारः

रूप रूपक्रियायाम् - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रतुः / रूपयांचक्रतुः / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्रुः / रूपयांचक्रुः / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
मध्यम
रूपयाञ्चकर्थ / रूपयांचकर्थ / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चक्रथुः / रूपयांचक्रथुः / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चक्र / रूपयांचक्र / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
उत्तम
रूपयाञ्चकर / रूपयांचकर / रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृव / रूपयांचकृव / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृम / रूपयांचकृम / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
मध्यम
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
उत्तम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवाते / रूपयांबभूवाते / रूपयामासाते
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूविरे / रूपयांबभूविरे / रूपयामासिरे
मध्यम
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविषे / रूपयांबभूविषे / रूपयामासिषे
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवाथे / रूपयांबभूवाथे / रूपयामासाथे
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूविध्वे / रूपयांबभूविध्वे / रूपयाम्बभूविढ्वे / रूपयांबभूविढ्वे / रूपयामासिध्वे
उत्तम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविवहे / रूपयांबभूविवहे / रूपयामासिवहे
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविमहे / रूपयांबभूविमहे / रूपयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः