रुष् धातुरूपाणि - रुषँ रोषे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रोषयाञ्चकार / रोषयांचकार / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्रतुः / रोषयांचक्रतुः / रोषयाम्बभूवतुः / रोषयांबभूवतुः / रोषयामासतुः
रोषयाञ्चक्रुः / रोषयांचक्रुः / रोषयाम्बभूवुः / रोषयांबभूवुः / रोषयामासुः
मध्यम
रोषयाञ्चकर्थ / रोषयांचकर्थ / रोषयाम्बभूविथ / रोषयांबभूविथ / रोषयामासिथ
रोषयाञ्चक्रथुः / रोषयांचक्रथुः / रोषयाम्बभूवथुः / रोषयांबभूवथुः / रोषयामासथुः
रोषयाञ्चक्र / रोषयांचक्र / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
उत्तम
रोषयाञ्चकर / रोषयांचकर / रोषयाञ्चकार / रोषयांचकार / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चकृव / रोषयांचकृव / रोषयाम्बभूविव / रोषयांबभूविव / रोषयामासिव
रोषयाञ्चकृम / रोषयांचकृम / रोषयाम्बभूविम / रोषयांबभूविम / रोषयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवतुः / रोषयांबभूवतुः / रोषयामासतुः
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूवुः / रोषयांबभूवुः / रोषयामासुः
मध्यम
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविथ / रोषयांबभूविथ / रोषयामासिथ
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवथुः / रोषयांबभूवथुः / रोषयामासथुः
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
उत्तम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविव / रोषयांबभूविव / रोषयामासिव
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविम / रोषयांबभूविम / रोषयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवाते / रोषयांबभूवाते / रोषयामासाते
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूविरे / रोषयांबभूविरे / रोषयामासिरे
मध्यम
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविषे / रोषयांबभूविषे / रोषयामासिषे
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवाथे / रोषयांबभूवाथे / रोषयामासाथे
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूविध्वे / रोषयांबभूविध्वे / रोषयाम्बभूविढ्वे / रोषयांबभूविढ्वे / रोषयामासिध्वे
उत्तम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविवहे / रोषयांबभूविवहे / रोषयामासिवहे
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविमहे / रोषयांबभूविमहे / रोषयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः