रिख् + सन् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरिरिखिषीत् / अरिरिखिषीद् / अरिरेखिषीत् / अरिरेखिषीद्
अरिरिखिषिष्टाम् / अरिरेखिषिष्टाम्
अरिरिखिषिषुः / अरिरेखिषिषुः
मध्यम
अरिरिखिषीः / अरिरेखिषीः
अरिरिखिषिष्टम् / अरिरेखिषिष्टम्
अरिरिखिषिष्ट / अरिरेखिषिष्ट
उत्तम
अरिरिखिषिषम् / अरिरेखिषिषम्
अरिरिखिषिष्व / अरिरेखिषिष्व
अरिरिखिषिष्म / अरिरेखिषिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरिरिखिषि / अरिरेखिषि
अरिरिखिषिषाताम् / अरिरेखिषिषाताम्
अरिरिखिषिषत / अरिरेखिषिषत
मध्यम
अरिरिखिषिष्ठाः / अरिरेखिषिष्ठाः
अरिरिखिषिषाथाम् / अरिरेखिषिषाथाम्
अरिरिखिषिढ्वम् / अरिरेखिषिढ्वम्
उत्तम
अरिरिखिषिषि / अरिरेखिषिषि
अरिरिखिषिष्वहि / अरिरेखिषिष्वहि
अरिरिखिषिष्महि / अरिरेखिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः