रफ् धातुरूपाणि - रफँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रफतात् / रफताद् / रफतु
रफताम्
रफन्तु
मध्यम
रफतात् / रफताद् / रफ
रफतम्
रफत
उत्तम
रफाणि
रफाव
रफाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रफ्यताम्
रफ्येताम्
रफ्यन्ताम्
मध्यम
रफ्यस्व
रफ्येथाम्
रफ्यध्वम्
उत्तम
रफ्यै
रफ्यावहै
रफ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः