रफ् धातुरूपाणि - रफँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अराफीत् / अराफीद् / अरफीत् / अरफीद्
अराफिष्टाम् / अरफिष्टाम्
अराफिषुः / अरफिषुः
मध्यम
अराफीः / अरफीः
अराफिष्टम् / अरफिष्टम्
अराफिष्ट / अरफिष्ट
उत्तम
अराफिषम् / अरफिषम्
अराफिष्व / अरफिष्व
अराफिष्म / अरफिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराफि
अरफिषाताम्
अरफिषत
मध्यम
अरफिष्ठाः
अरफिषाथाम्
अरफिढ्वम्
उत्तम
अरफिषि
अरफिष्वहि
अरफिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः