रफ् धातुरूपाणि - रफँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रफति
रफतः
रफन्ति
मध्यम
रफसि
रफथः
रफथ
उत्तम
रफामि
रफावः
रफामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रफ्यते
रफ्येते
रफ्यन्ते
मध्यम
रफ्यसे
रफ्येथे
रफ्यध्वे
उत्तम
रफ्ये
रफ्यावहे
रफ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः