रफ् धातुरूपाणि - रफँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरफत् / अरफद्
अरफताम्
अरफन्
मध्यम
अरफः
अरफतम्
अरफत
उत्तम
अरफम्
अरफाव
अरफाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरफ्यत
अरफ्येताम्
अरफ्यन्त
मध्यम
अरफ्यथाः
अरफ्येथाम्
अरफ्यध्वम्
उत्तम
अरफ्ये
अरफ्यावहि
अरफ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः