रच धातुरूपाणि - विधिलिङ् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयेत् / रचयेद्
रचयेताम्
रचयेयुः
मध्यम
रचयेः
रचयेतम्
रचयेत
उत्तम
रचयेयम्
रचयेव
रचयेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयेत
रचयेयाताम्
रचयेरन्
मध्यम
रचयेथाः
रचयेयाथाम्
रचयेध्वम्
उत्तम
रचयेय
रचयेवहि
रचयेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रच्येत
रच्येयाताम्
रच्येरन्
मध्यम
रच्येथाः
रच्येयाथाम्
रच्येध्वम्
उत्तम
रच्येय
रच्येवहि
रच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः