रच धातुरूपाणि - लोट् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयतात् / रचयताद् / रचयतु
रचयताम्
रचयन्तु
मध्यम
रचयतात् / रचयताद् / रचय
रचयतम्
रचयत
उत्तम
रचयानि
रचयाव
रचयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयताम्
रचयेताम्
रचयन्ताम्
मध्यम
रचयस्व
रचयेथाम्
रचयध्वम्
उत्तम
रचयै
रचयावहै
रचयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रच्यताम्
रच्येताम्
रच्यन्ताम्
मध्यम
रच्यस्व
रच्येथाम्
रच्यध्वम्
उत्तम
रच्यै
रच्यावहै
रच्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः