रच धातुरूपाणि - लृङ् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरचयिष्यत् / अरचयिष्यद्
अरचयिष्यताम्
अरचयिष्यन्
मध्यम
अरचयिष्यः
अरचयिष्यतम्
अरचयिष्यत
उत्तम
अरचयिष्यम्
अरचयिष्याव
अरचयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरचयिष्यत
अरचयिष्येताम्
अरचयिष्यन्त
मध्यम
अरचयिष्यथाः
अरचयिष्येथाम्
अरचयिष्यध्वम्
उत्तम
अरचयिष्ये
अरचयिष्यावहि
अरचयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरचिष्यत / अरचयिष्यत
अरचिष्येताम् / अरचयिष्येताम्
अरचिष्यन्त / अरचयिष्यन्त
मध्यम
अरचिष्यथाः / अरचयिष्यथाः
अरचिष्येथाम् / अरचयिष्येथाम्
अरचिष्यध्वम् / अरचयिष्यध्वम्
उत्तम
अरचिष्ये / अरचयिष्ये
अरचिष्यावहि / अरचयिष्यावहि
अरचिष्यामहि / अरचयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः