रच धातुरूपाणि - लुङ् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अररचत् / अररचद्
अररचताम्
अररचन्
मध्यम
अररचः
अररचतम्
अररचत
उत्तम
अररचम्
अररचाव
अररचाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अररचत
अररचेताम्
अररचन्त
मध्यम
अररचथाः
अररचेथाम्
अररचध्वम्
उत्तम
अररचे
अररचावहि
अररचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरचि
अरचिषाताम् / अरचयिषाताम्
अरचिषत / अरचयिषत
मध्यम
अरचिष्ठाः / अरचयिष्ठाः
अरचिषाथाम् / अरचयिषाथाम्
अरचिढ्वम् / अरचयिढ्वम् / अरचयिध्वम्
उत्तम
अरचिषि / अरचयिषि
अरचिष्वहि / अरचयिष्वहि
अरचिष्महि / अरचयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः