रच धातुरूपाणि - लिट् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्रतुः / रचयांचक्रतुः / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रुः / रचयांचक्रुः / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकर्थ / रचयांचकर्थ / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्रथुः / रचयांचक्रथुः / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चक्र / रचयांचक्र / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चकर / रचयांचकर / रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृव / रचयांचकृव / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृम / रचयांचकृम / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्राते / रचयांचक्राते / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रिरे / रचयांचक्रिरे / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकृषे / रचयांचकृषे / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्राथे / रचयांचक्राथे / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चकृढ्वे / रचयांचकृढ्वे / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृवहे / रचयांचकृवहे / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृमहे / रचयांचकृमहे / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूवे / रचयांबभूवे / रचयामाहे
रचयाञ्चक्राते / रचयांचक्राते / रचयाम्बभूवाते / रचयांबभूवाते / रचयामासाते
रचयाञ्चक्रिरे / रचयांचक्रिरे / रचयाम्बभूविरे / रचयांबभूविरे / रचयामासिरे
मध्यम
रचयाञ्चकृषे / रचयांचकृषे / रचयाम्बभूविषे / रचयांबभूविषे / रचयामासिषे
रचयाञ्चक्राथे / रचयांचक्राथे / रचयाम्बभूवाथे / रचयांबभूवाथे / रचयामासाथे
रचयाञ्चकृढ्वे / रचयांचकृढ्वे / रचयाम्बभूविध्वे / रचयांबभूविध्वे / रचयाम्बभूविढ्वे / रचयांबभूविढ्वे / रचयामासिध्वे
उत्तम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूवे / रचयांबभूवे / रचयामाहे
रचयाञ्चकृवहे / रचयांचकृवहे / रचयाम्बभूविवहे / रचयांबभूविवहे / रचयामासिवहे
रचयाञ्चकृमहे / रचयांचकृमहे / रचयाम्बभूविमहे / रचयांबभूविमहे / रचयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः