रच धातुरूपाणि - लट् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रचयति
रचयतः
रचयन्ति
मध्यम
रचयसि
रचयथः
रचयथ
उत्तम
रचयामि
रचयावः
रचयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयते
रचयेते
रचयन्ते
मध्यम
रचयसे
रचयेथे
रचयध्वे
उत्तम
रचये
रचयावहे
रचयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रच्यते
रच्येते
रच्यन्ते
मध्यम
रच्यसे
रच्येथे
रच्यध्वे
उत्तम
रच्ये
रच्यावहे
रच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः