रच धातुरूपाणि - लङ् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरचयत् / अरचयद्
अरचयताम्
अरचयन्
मध्यम
अरचयः
अरचयतम्
अरचयत
उत्तम
अरचयम्
अरचयाव
अरचयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरचयत
अरचयेताम्
अरचयन्त
मध्यम
अरचयथाः
अरचयेथाम्
अरचयध्वम्
उत्तम
अरचये
अरचयावहि
अरचयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरच्यत
अरच्येताम्
अरच्यन्त
मध्यम
अरच्यथाः
अरच्येथाम्
अरच्यध्वम्
उत्तम
अरच्ये
अरच्यावहि
अरच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः