रच धातुरूपाणि - आशीर्लिङ् लकारः

रच प्रतियत्ने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रच्यात् / रच्याद्
रच्यास्ताम्
रच्यासुः
मध्यम
रच्याः
रच्यास्तम्
रच्यास्त
उत्तम
रच्यासम्
रच्यास्व
रच्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचयिषीष्ट
रचयिषीयास्ताम्
रचयिषीरन्
मध्यम
रचयिषीष्ठाः
रचयिषीयास्थाम्
रचयिषीढ्वम् / रचयिषीध्वम्
उत्तम
रचयिषीय
रचयिषीवहि
रचयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रचिषीष्ट / रचयिषीष्ट
रचिषीयास्ताम् / रचयिषीयास्ताम्
रचिषीरन् / रचयिषीरन्
मध्यम
रचिषीष्ठाः / रचयिषीष्ठाः
रचिषीयास्थाम् / रचयिषीयास्थाम्
रचिषीध्वम् / रचयिषीढ्वम् / रचयिषीध्वम्
उत्तम
रचिषीय / रचयिषीय
रचिषीवहि / रचयिषीवहि
रचिषीमहि / रचयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः