रङ्घ् + णिच् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्घयत् / अरङ्घयद्
अरङ्घयताम्
अरङ्घयन्
मध्यम
अरङ्घयः
अरङ्घयतम्
अरङ्घयत
उत्तम
अरङ्घयम्
अरङ्घयाव
अरङ्घयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्घयत
अरङ्घयेताम्
अरङ्घयन्त
मध्यम
अरङ्घयथाः
अरङ्घयेथाम्
अरङ्घयध्वम्
उत्तम
अरङ्घये
अरङ्घयावहि
अरङ्घयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्घ्यत
अरङ्घ्येताम्
अरङ्घ्यन्त
मध्यम
अरङ्घ्यथाः
अरङ्घ्येथाम्
अरङ्घ्यध्वम्
उत्तम
अरङ्घ्ये
अरङ्घ्यावहि
अरङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः