रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरीरघत् / अरीरघद्
अरीरघताम्
अरीरघन्
मध्यम
अरीरघः
अरीरघतम्
अरीरघत
उत्तम
अरीरघम्
अरीरघाव
अरीरघाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरीरघत
अरीरघेताम्
अरीरघन्त
मध्यम
अरीरघथाः
अरीरघेथाम्
अरीरघध्वम्
उत्तम
अरीरघे
अरीरघावहि
अरीरघामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराघि
अराघिषाताम् / अराघयिषाताम्
अराघिषत / अराघयिषत
मध्यम
अराघिष्ठाः / अराघयिष्ठाः
अराघिषाथाम् / अराघयिषाथाम्
अराघिढ्वम् / अराघयिढ्वम् / अराघयिध्वम्
उत्तम
अराघिषि / अराघयिषि
अराघिष्वहि / अराघयिष्वहि
अराघिष्महि / अराघयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः