रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रतुः / राघयांचक्रतुः / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रुः / राघयांचक्रुः / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकर्थ / राघयांचकर्थ / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्रथुः / राघयांचक्रथुः / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्र / राघयांचक्र / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चकर / राघयांचकर / राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृव / राघयांचकृव / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृम / राघयांचकृम / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवाते / राघयांबभूवाते / राघयामासाते
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूविरे / राघयांबभूविरे / राघयामासिरे
मध्यम
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविषे / राघयांबभूविषे / राघयामासिषे
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवाथे / राघयांबभूवाथे / राघयामासाथे
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूविध्वे / राघयांबभूविध्वे / राघयाम्बभूविढ्वे / राघयांबभूविढ्वे / राघयामासिध्वे
उत्तम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविवहे / राघयांबभूविवहे / राघयामासिवहे
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविमहे / राघयांबभूविमहे / राघयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः