रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अराघयत् / अराघयद्
अराघयताम्
अराघयन्
मध्यम
अराघयः
अराघयतम्
अराघयत
उत्तम
अराघयम्
अराघयाव
अराघयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराघयत
अराघयेताम्
अराघयन्त
मध्यम
अराघयथाः
अराघयेथाम्
अराघयध्वम्
उत्तम
अराघये
अराघयावहि
अराघयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराघ्यत
अराघ्येताम्
अराघ्यन्त
मध्यम
अराघ्यथाः
अराघ्येथाम्
अराघ्यध्वम्
उत्तम
अराघ्ये
अराघ्यावहि
अराघ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः