रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रतुः / रागयांचक्रतुः / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्रुः / रागयांचक्रुः / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
मध्यम
रागयाञ्चकर्थ / रागयांचकर्थ / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चक्रथुः / रागयांचक्रथुः / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चक्र / रागयांचक्र / रागयाम्बभूव / रागयांबभूव / रागयामास
उत्तम
रागयाञ्चकर / रागयांचकर / रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृव / रागयांचकृव / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृम / रागयांचकृम / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
मध्यम
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूव / रागयांबभूव / रागयामास
उत्तम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवाते / रागयांबभूवाते / रागयामासाते
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूविरे / रागयांबभूविरे / रागयामासिरे
मध्यम
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविषे / रागयांबभूविषे / रागयामासिषे
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवाथे / रागयांबभूवाथे / रागयामासाथे
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूविध्वे / रागयांबभूविध्वे / रागयाम्बभूविढ्वे / रागयांबभूविढ्वे / रागयामासिध्वे
उत्तम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविवहे / रागयांबभूविवहे / रागयामासिवहे
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविमहे / रागयांबभूविमहे / रागयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः