युङ्ग् + णिच् धातुरूपाणि - युगिँ वर्जने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
युङ्गयाञ्चकार / युङ्गयांचकार / युङ्गयाम्बभूव / युङ्गयांबभूव / युङ्गयामास
युङ्गयाञ्चक्रतुः / युङ्गयांचक्रतुः / युङ्गयाम्बभूवतुः / युङ्गयांबभूवतुः / युङ्गयामासतुः
युङ्गयाञ्चक्रुः / युङ्गयांचक्रुः / युङ्गयाम्बभूवुः / युङ्गयांबभूवुः / युङ्गयामासुः
मध्यम
युङ्गयाञ्चकर्थ / युङ्गयांचकर्थ / युङ्गयाम्बभूविथ / युङ्गयांबभूविथ / युङ्गयामासिथ
युङ्गयाञ्चक्रथुः / युङ्गयांचक्रथुः / युङ्गयाम्बभूवथुः / युङ्गयांबभूवथुः / युङ्गयामासथुः
युङ्गयाञ्चक्र / युङ्गयांचक्र / युङ्गयाम्बभूव / युङ्गयांबभूव / युङ्गयामास
उत्तम
युङ्गयाञ्चकर / युङ्गयांचकर / युङ्गयाञ्चकार / युङ्गयांचकार / युङ्गयाम्बभूव / युङ्गयांबभूव / युङ्गयामास
युङ्गयाञ्चकृव / युङ्गयांचकृव / युङ्गयाम्बभूविव / युङ्गयांबभूविव / युङ्गयामासिव
युङ्गयाञ्चकृम / युङ्गयांचकृम / युङ्गयाम्बभूविम / युङ्गयांबभूविम / युङ्गयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
युङ्गयाञ्चक्रे / युङ्गयांचक्रे / युङ्गयाम्बभूव / युङ्गयांबभूव / युङ्गयामास
युङ्गयाञ्चक्राते / युङ्गयांचक्राते / युङ्गयाम्बभूवतुः / युङ्गयांबभूवतुः / युङ्गयामासतुः
युङ्गयाञ्चक्रिरे / युङ्गयांचक्रिरे / युङ्गयाम्बभूवुः / युङ्गयांबभूवुः / युङ्गयामासुः
मध्यम
युङ्गयाञ्चकृषे / युङ्गयांचकृषे / युङ्गयाम्बभूविथ / युङ्गयांबभूविथ / युङ्गयामासिथ
युङ्गयाञ्चक्राथे / युङ्गयांचक्राथे / युङ्गयाम्बभूवथुः / युङ्गयांबभूवथुः / युङ्गयामासथुः
युङ्गयाञ्चकृढ्वे / युङ्गयांचकृढ्वे / युङ्गयाम्बभूव / युङ्गयांबभूव / युङ्गयामास
उत्तम
युङ्गयाञ्चक्रे / युङ्गयांचक्रे / युङ्गयाम्बभूव / युङ्गयांबभूव / युङ्गयामास
युङ्गयाञ्चकृवहे / युङ्गयांचकृवहे / युङ्गयाम्बभूविव / युङ्गयांबभूविव / युङ्गयामासिव
युङ्गयाञ्चकृमहे / युङ्गयांचकृमहे / युङ्गयाम्बभूविम / युङ्गयांबभूविम / युङ्गयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
युङ्गयाञ्चक्रे / युङ्गयांचक्रे / युङ्गयाम्बभूवे / युङ्गयांबभूवे / युङ्गयामाहे
युङ्गयाञ्चक्राते / युङ्गयांचक्राते / युङ्गयाम्बभूवाते / युङ्गयांबभूवाते / युङ्गयामासाते
युङ्गयाञ्चक्रिरे / युङ्गयांचक्रिरे / युङ्गयाम्बभूविरे / युङ्गयांबभूविरे / युङ्गयामासिरे
मध्यम
युङ्गयाञ्चकृषे / युङ्गयांचकृषे / युङ्गयाम्बभूविषे / युङ्गयांबभूविषे / युङ्गयामासिषे
युङ्गयाञ्चक्राथे / युङ्गयांचक्राथे / युङ्गयाम्बभूवाथे / युङ्गयांबभूवाथे / युङ्गयामासाथे
युङ्गयाञ्चकृढ्वे / युङ्गयांचकृढ्वे / युङ्गयाम्बभूविध्वे / युङ्गयांबभूविध्वे / युङ्गयाम्बभूविढ्वे / युङ्गयांबभूविढ्वे / युङ्गयामासिध्वे
उत्तम
युङ्गयाञ्चक्रे / युङ्गयांचक्रे / युङ्गयाम्बभूवे / युङ्गयांबभूवे / युङ्गयामाहे
युङ्गयाञ्चकृवहे / युङ्गयांचकृवहे / युङ्गयाम्बभूविवहे / युङ्गयांबभूविवहे / युङ्गयामासिवहे
युङ्गयाञ्चकृमहे / युङ्गयांचकृमहे / युङ्गयाम्बभूविमहे / युङ्गयांबभूविमहे / युङ्गयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः