यन्त्र् धातुरूपाणि - लृट् लकारः

यत्रिँ सङ्कोचने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिष्यति
यन्त्रयिष्यतः
यन्त्रयिष्यन्ति
मध्यम
यन्त्रयिष्यसि
यन्त्रयिष्यथः
यन्त्रयिष्यथ
उत्तम
यन्त्रयिष्यामि
यन्त्रयिष्यावः
यन्त्रयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिष्यते
यन्त्रयिष्येते
यन्त्रयिष्यन्ते
मध्यम
यन्त्रयिष्यसे
यन्त्रयिष्येथे
यन्त्रयिष्यध्वे
उत्तम
यन्त्रयिष्ये
यन्त्रयिष्यावहे
यन्त्रयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रिष्यते / यन्त्रयिष्यते
यन्त्रिष्येते / यन्त्रयिष्येते
यन्त्रिष्यन्ते / यन्त्रयिष्यन्ते
मध्यम
यन्त्रिष्यसे / यन्त्रयिष्यसे
यन्त्रिष्येथे / यन्त्रयिष्येथे
यन्त्रिष्यध्वे / यन्त्रयिष्यध्वे
उत्तम
यन्त्रिष्ये / यन्त्रयिष्ये
यन्त्रिष्यावहे / यन्त्रयिष्यावहे
यन्त्रिष्यामहे / यन्त्रयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः