यन्त्र् धातुरूपाणि - लृङ् लकारः

यत्रिँ सङ्कोचने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयिष्यत् / अयन्त्रयिष्यद्
अयन्त्रयिष्यताम्
अयन्त्रयिष्यन्
मध्यम
अयन्त्रयिष्यः
अयन्त्रयिष्यतम्
अयन्त्रयिष्यत
उत्तम
अयन्त्रयिष्यम्
अयन्त्रयिष्याव
अयन्त्रयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयिष्यत
अयन्त्रयिष्येताम्
अयन्त्रयिष्यन्त
मध्यम
अयन्त्रयिष्यथाः
अयन्त्रयिष्येथाम्
अयन्त्रयिष्यध्वम्
उत्तम
अयन्त्रयिष्ये
अयन्त्रयिष्यावहि
अयन्त्रयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रिष्यत / अयन्त्रयिष्यत
अयन्त्रिष्येताम् / अयन्त्रयिष्येताम्
अयन्त्रिष्यन्त / अयन्त्रयिष्यन्त
मध्यम
अयन्त्रिष्यथाः / अयन्त्रयिष्यथाः
अयन्त्रिष्येथाम् / अयन्त्रयिष्येथाम्
अयन्त्रिष्यध्वम् / अयन्त्रयिष्यध्वम्
उत्तम
अयन्त्रिष्ये / अयन्त्रयिष्ये
अयन्त्रिष्यावहि / अयन्त्रयिष्यावहि
अयन्त्रिष्यामहि / अयन्त्रयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः