यन्त्र् धातुरूपाणि - लुङ् लकारः

यत्रिँ सङ्कोचने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अययन्त्रत् / अययन्त्रद्
अययन्त्रताम्
अययन्त्रन्
मध्यम
अययन्त्रः
अययन्त्रतम्
अययन्त्रत
उत्तम
अययन्त्रम्
अययन्त्राव
अययन्त्राम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अययन्त्रत
अययन्त्रेताम्
अययन्त्रन्त
मध्यम
अययन्त्रथाः
अययन्त्रेथाम्
अययन्त्रध्वम्
उत्तम
अययन्त्रे
अययन्त्रावहि
अययन्त्रामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रि
अयन्त्रिषाताम् / अयन्त्रयिषाताम्
अयन्त्रिषत / अयन्त्रयिषत
मध्यम
अयन्त्रिष्ठाः / अयन्त्रयिष्ठाः
अयन्त्रिषाथाम् / अयन्त्रयिषाथाम्
अयन्त्रिढ्वम् / अयन्त्रिध्वम् / अयन्त्रयिढ्वम् / अयन्त्रयिध्वम्
उत्तम
अयन्त्रिषि / अयन्त्रयिषि
अयन्त्रिष्वहि / अयन्त्रयिष्वहि
अयन्त्रिष्महि / अयन्त्रयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः