यन्त्र् धातुरूपाणि - लिट् लकारः

यत्रिँ सङ्कोचने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रतुः / यन्त्रयांचक्रतुः / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रुः / यन्त्रयांचक्रुः / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकर्थ / यन्त्रयांचकर्थ / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्रथुः / यन्त्रयांचक्रथुः / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्र / यन्त्रयांचक्र / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चकर / यन्त्रयांचकर / यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृव / यन्त्रयांचकृव / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृम / यन्त्रयांचकृम / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवाते / यन्त्रयांबभूवाते / यन्त्रयामासाते
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूविरे / यन्त्रयांबभूविरे / यन्त्रयामासिरे
मध्यम
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविषे / यन्त्रयांबभूविषे / यन्त्रयामासिषे
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवाथे / यन्त्रयांबभूवाथे / यन्त्रयामासाथे
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूविध्वे / यन्त्रयांबभूविध्वे / यन्त्रयाम्बभूविढ्वे / यन्त्रयांबभूविढ्वे / यन्त्रयामासिध्वे
उत्तम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविवहे / यन्त्रयांबभूविवहे / यन्त्रयामासिवहे
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविमहे / यन्त्रयांबभूविमहे / यन्त्रयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः