यन्त्र् धातुरूपाणि - लङ् लकारः

यत्रिँ सङ्कोचने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयत् / अयन्त्रयद्
अयन्त्रयताम्
अयन्त्रयन्
मध्यम
अयन्त्रयः
अयन्त्रयतम्
अयन्त्रयत
उत्तम
अयन्त्रयम्
अयन्त्रयाव
अयन्त्रयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्रयत
अयन्त्रयेताम्
अयन्त्रयन्त
मध्यम
अयन्त्रयथाः
अयन्त्रयेथाम्
अयन्त्रयध्वम्
उत्तम
अयन्त्रये
अयन्त्रयावहि
अयन्त्रयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयन्त्र्यत
अयन्त्र्येताम्
अयन्त्र्यन्त
मध्यम
अयन्त्र्यथाः
अयन्त्र्येथाम्
अयन्त्र्यध्वम्
उत्तम
अयन्त्र्ये
अयन्त्र्यावहि
अयन्त्र्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः