यन्त्र् धातुरूपाणि - आशीर्लिङ् लकारः

यत्रिँ सङ्कोचने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्र्यात् / यन्त्र्याद्
यन्त्र्यास्ताम्
यन्त्र्यासुः
मध्यम
यन्त्र्याः
यन्त्र्यास्तम्
यन्त्र्यास्त
उत्तम
यन्त्र्यासम्
यन्त्र्यास्व
यन्त्र्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रयिषीष्ट
यन्त्रयिषीयास्ताम्
यन्त्रयिषीरन्
मध्यम
यन्त्रयिषीष्ठाः
यन्त्रयिषीयास्थाम्
यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
उत्तम
यन्त्रयिषीय
यन्त्रयिषीवहि
यन्त्रयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यन्त्रिषीष्ट / यन्त्रयिषीष्ट
यन्त्रिषीयास्ताम् / यन्त्रयिषीयास्ताम्
यन्त्रिषीरन् / यन्त्रयिषीरन्
मध्यम
यन्त्रिषीष्ठाः / यन्त्रयिषीष्ठाः
यन्त्रिषीयास्थाम् / यन्त्रयिषीयास्थाम्
यन्त्रिषीढ्वम् / यन्त्रिषीध्वम् / यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
उत्तम
यन्त्रिषीय / यन्त्रयिषीय
यन्त्रिषीवहि / यन्त्रयिषीवहि
यन्त्रिषीमहि / यन्त्रयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः