यक्ष् धातुरूपाणि - यक्षँ पूजायाम् - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यक्षयिष्यते
यक्षयिष्येते
यक्षयिष्यन्ते
मध्यम
यक्षयिष्यसे
यक्षयिष्येथे
यक्षयिष्यध्वे
उत्तम
यक्षयिष्ये
यक्षयिष्यावहे
यक्षयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यक्षिष्यते / यक्षयिष्यते
यक्षिष्येते / यक्षयिष्येते
यक्षिष्यन्ते / यक्षयिष्यन्ते
मध्यम
यक्षिष्यसे / यक्षयिष्यसे
यक्षिष्येथे / यक्षयिष्येथे
यक्षिष्यध्वे / यक्षयिष्यध्वे
उत्तम
यक्षिष्ये / यक्षयिष्ये
यक्षिष्यावहे / यक्षयिष्यावहे
यक्षिष्यामहे / यक्षयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः