यक्ष् धातुरूपाणि - यक्षँ पूजायाम् - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयक्षयिष्यत
अयक्षयिष्येताम्
अयक्षयिष्यन्त
मध्यम
अयक्षयिष्यथाः
अयक्षयिष्येथाम्
अयक्षयिष्यध्वम्
उत्तम
अयक्षयिष्ये
अयक्षयिष्यावहि
अयक्षयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयक्षिष्यत / अयक्षयिष्यत
अयक्षिष्येताम् / अयक्षयिष्येताम्
अयक्षिष्यन्त / अयक्षयिष्यन्त
मध्यम
अयक्षिष्यथाः / अयक्षयिष्यथाः
अयक्षिष्येथाम् / अयक्षयिष्येथाम्
अयक्षिष्यध्वम् / अयक्षयिष्यध्वम्
उत्तम
अयक्षिष्ये / अयक्षयिष्ये
अयक्षिष्यावहि / अयक्षयिष्यावहि
अयक्षिष्यामहि / अयक्षयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः