यक्ष् धातुरूपाणि - यक्षँ पूजायाम् - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यक्षयिता
यक्षयितारौ
यक्षयितारः
मध्यम
यक्षयितासे
यक्षयितासाथे
यक्षयिताध्वे
उत्तम
यक्षयिताहे
यक्षयितास्वहे
यक्षयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यक्षिता / यक्षयिता
यक्षितारौ / यक्षयितारौ
यक्षितारः / यक्षयितारः
मध्यम
यक्षितासे / यक्षयितासे
यक्षितासाथे / यक्षयितासाथे
यक्षिताध्वे / यक्षयिताध्वे
उत्तम
यक्षिताहे / यक्षयिताहे
यक्षितास्वहे / यक्षयितास्वहे
यक्षितास्महे / यक्षयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः