मृज् धातुरूपाणि - लृट् लकारः

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मार्जिष्यति / मार्क्ष्यति
मार्जिष्यतः / मार्क्ष्यतः
मार्जिष्यन्ति / मार्क्ष्यन्ति
मध्यम
मार्जिष्यसि / मार्क्ष्यसि
मार्जिष्यथः / मार्क्ष्यथः
मार्जिष्यथ / मार्क्ष्यथ
उत्तम
मार्जिष्यामि / मार्क्ष्यामि
मार्जिष्यावः / मार्क्ष्यावः
मार्जिष्यामः / मार्क्ष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मार्जिष्यते / मार्क्ष्यते
मार्जिष्येते / मार्क्ष्येते
मार्जिष्यन्ते / मार्क्ष्यन्ते
मध्यम
मार्जिष्यसे / मार्क्ष्यसे
मार्जिष्येथे / मार्क्ष्येथे
मार्जिष्यध्वे / मार्क्ष्यध्वे
उत्तम
मार्जिष्ये / मार्क्ष्ये
मार्जिष्यावहे / मार्क्ष्यावहे
मार्जिष्यामहे / मार्क्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः