मृज् धातुरूपाणि - लृङ् लकारः

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अमार्जिष्यन् / अमार्क्ष्यन्
मध्यम
अमार्जिष्यः / अमार्क्ष्यः
अमार्जिष्यतम् / अमार्क्ष्यतम्
अमार्जिष्यत / अमार्क्ष्यत
उत्तम
अमार्जिष्यम् / अमार्क्ष्यम्
अमार्जिष्याव / अमार्क्ष्याव
अमार्जिष्याम / अमार्क्ष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमार्जिष्यत / अमार्क्ष्यत
अमार्जिष्येताम् / अमार्क्ष्येताम्
अमार्जिष्यन्त / अमार्क्ष्यन्त
मध्यम
अमार्जिष्यथाः / अमार्क्ष्यथाः
अमार्जिष्येथाम् / अमार्क्ष्येथाम्
अमार्जिष्यध्वम् / अमार्क्ष्यध्वम्
उत्तम
अमार्जिष्ये / अमार्क्ष्ये
अमार्जिष्यावहि / अमार्क्ष्यावहि
अमार्जिष्यामहि / अमार्क्ष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः