मृज् धातुरूपाणि - लुट् लकारः

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मार्जिता / मार्ष्टा
मार्जितारौ / मार्ष्टारौ
मार्जितारः / मार्ष्टारः
मध्यम
मार्जितासि / मार्ष्टासि
मार्जितास्थः / मार्ष्टास्थः
मार्जितास्थ / मार्ष्टास्थ
उत्तम
मार्जितास्मि / मार्ष्टास्मि
मार्जितास्वः / मार्ष्टास्वः
मार्जितास्मः / मार्ष्टास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मार्जिता / मार्ष्टा
मार्जितारौ / मार्ष्टारौ
मार्जितारः / मार्ष्टारः
मध्यम
मार्जितासे / मार्ष्टासे
मार्जितासाथे / मार्ष्टासाथे
मार्जिताध्वे / मार्ष्टाध्वे
उत्तम
मार्जिताहे / मार्ष्टाहे
मार्जितास्वहे / मार्ष्टास्वहे
मार्जितास्महे / मार्ष्टास्महे
 


सनादि प्रत्ययाः

उपसर्गाः