मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मूलयतात् / मूलयताद् / मूलयतु
मूलयताम्
मूलयन्तु
मध्यम
मूलयतात् / मूलयताद् / मूलय
मूलयतम्
मूलयत
उत्तम
मूलयानि
मूलयाव
मूलयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूलयताम्
मूलयेताम्
मूलयन्ताम्
मध्यम
मूलयस्व
मूलयेथाम्
मूलयध्वम्
उत्तम
मूलयै
मूलयावहै
मूलयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूल्यताम्
मूल्येताम्
मूल्यन्ताम्
मध्यम
मूल्यस्व
मूल्येथाम्
मूल्यध्वम्
उत्तम
मूल्यै
मूल्यावहै
मूल्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः