मस्क् + सन् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमस्किषिष्यते
मिमस्किषिष्येते
मिमस्किषिष्यन्ते
मध्यम
मिमस्किषिष्यसे
मिमस्किषिष्येथे
मिमस्किषिष्यध्वे
उत्तम
मिमस्किषिष्ये
मिमस्किषिष्यावहे
मिमस्किषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमस्किषिष्यते
मिमस्किषिष्येते
मिमस्किषिष्यन्ते
मध्यम
मिमस्किषिष्यसे
मिमस्किषिष्येथे
मिमस्किषिष्यध्वे
उत्तम
मिमस्किषिष्ये
मिमस्किषिष्यावहे
मिमस्किषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः