मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममस्कत् / अममस्कद्
अममस्कताम्
अममस्कन्
मध्यम
अममस्कः
अममस्कतम्
अममस्कत
उत्तम
अममस्कम्
अममस्काव
अममस्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममस्कत
अममस्केताम्
अममस्कन्त
मध्यम
अममस्कथाः
अममस्केथाम्
अममस्कध्वम्
उत्तम
अममस्के
अममस्कावहि
अममस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमस्कि
अमस्किषाताम् / अमस्कयिषाताम्
अमस्किषत / अमस्कयिषत
मध्यम
अमस्किष्ठाः / अमस्कयिष्ठाः
अमस्किषाथाम् / अमस्कयिषाथाम्
अमस्किढ्वम् / अमस्कयिढ्वम् / अमस्कयिध्वम्
उत्तम
अमस्किषि / अमस्कयिषि
अमस्किष्वहि / अमस्कयिष्वहि
अमस्किष्महि / अमस्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः