मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमन्थयत् / अमन्थयद्
अमन्थयताम्
अमन्थयन्
मध्यम
अमन्थयः
अमन्थयतम्
अमन्थयत
उत्तम
अमन्थयम्
अमन्थयाव
अमन्थयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमन्थयत
अमन्थयेताम्
अमन्थयन्त
मध्यम
अमन्थयथाः
अमन्थयेथाम्
अमन्थयध्वम्
उत्तम
अमन्थये
अमन्थयावहि
अमन्थयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमन्थ्यत
अमन्थ्येताम्
अमन्थ्यन्त
मध्यम
अमन्थ्यथाः
अमन्थ्येथाम्
अमन्थ्यध्वम्
उत्तम
अमन्थ्ये
अमन्थ्यावहि
अमन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः