मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयतात् / मञ्चयताद् / मञ्चयतु
मञ्चयताम्
मञ्चयन्तु
मध्यम
मञ्चयतात् / मञ्चयताद् / मञ्चय
मञ्चयतम्
मञ्चयत
उत्तम
मञ्चयानि
मञ्चयाव
मञ्चयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयताम्
मञ्चयेताम्
मञ्चयन्ताम्
मध्यम
मञ्चयस्व
मञ्चयेथाम्
मञ्चयध्वम्
उत्तम
मञ्चयै
मञ्चयावहै
मञ्चयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्च्यताम्
मञ्च्येताम्
मञ्च्यन्ताम्
मध्यम
मञ्च्यस्व
मञ्च्येथाम्
मञ्च्यध्वम्
उत्तम
मञ्च्यै
मञ्च्यावहै
मञ्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः