मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयिष्यत् / अमञ्चयिष्यद्
अमञ्चयिष्यताम्
अमञ्चयिष्यन्
मध्यम
अमञ्चयिष्यः
अमञ्चयिष्यतम्
अमञ्चयिष्यत
उत्तम
अमञ्चयिष्यम्
अमञ्चयिष्याव
अमञ्चयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयिष्यत
अमञ्चयिष्येताम्
अमञ्चयिष्यन्त
मध्यम
अमञ्चयिष्यथाः
अमञ्चयिष्येथाम्
अमञ्चयिष्यध्वम्
उत्तम
अमञ्चयिष्ये
अमञ्चयिष्यावहि
अमञ्चयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चिष्यत / अमञ्चयिष्यत
अमञ्चिष्येताम् / अमञ्चयिष्येताम्
अमञ्चिष्यन्त / अमञ्चयिष्यन्त
मध्यम
अमञ्चिष्यथाः / अमञ्चयिष्यथाः
अमञ्चिष्येथाम् / अमञ्चयिष्येथाम्
अमञ्चिष्यध्वम् / अमञ्चयिष्यध्वम्
उत्तम
अमञ्चिष्ये / अमञ्चयिष्ये
अमञ्चिष्यावहि / अमञ्चयिष्यावहि
अमञ्चिष्यामहि / अमञ्चयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः