मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रतुः / मञ्चयांचक्रतुः / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्रुः / मञ्चयांचक्रुः / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मध्यम
मञ्चयाञ्चकर्थ / मञ्चयांचकर्थ / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चक्रथुः / मञ्चयांचक्रथुः / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्र / मञ्चयांचक्र / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
उत्तम
मञ्चयाञ्चकर / मञ्चयांचकर / मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृव / मञ्चयांचकृव / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृम / मञ्चयांचकृम / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मध्यम
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
उत्तम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवाते / मञ्चयांबभूवाते / मञ्चयामासाते
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूविरे / मञ्चयांबभूविरे / मञ्चयामासिरे
मध्यम
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविषे / मञ्चयांबभूविषे / मञ्चयामासिषे
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवाथे / मञ्चयांबभूवाथे / मञ्चयामासाथे
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूविध्वे / मञ्चयांबभूविध्वे / मञ्चयाम्बभूविढ्वे / मञ्चयांबभूविढ्वे / मञ्चयामासिध्वे
उत्तम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविवहे / मञ्चयांबभूविवहे / मञ्चयामासिवहे
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविमहे / मञ्चयांबभूविमहे / मञ्चयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः